परा + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
परासेधीत् / परासेधीद् / परासैत्सीत् / परासैत्सीद्
परासेधिष्टाम् / परासैद्धाम्
परासेधिषुः / परासैत्सुः
मध्यम
परासेधीः / परासैत्सीः
परासेधिष्टम् / परासैद्धम्
परासेधिष्ट / परासैद्ध
उत्तम
परासेधिषम् / परासैत्सम्
परासेधिष्व / परासैत्स्व
परासेधिष्म / परासैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
परासेधि
परासेधिषाताम् / परासित्साताम्
परासेधिषत / परासित्सत
मध्यम
परासेधिष्ठाः / परासिद्धाः
परासेधिषाथाम् / परासित्साथाम्
परासेधिढ्वम् / परासिद्ध्वम्
उत्तम
परासेधिषि / परासित्सि
परासेधिष्वहि / परासित्स्वहि
परासेधिष्महि / परासित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः