उप + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
उपासेधीत् / उपासेधीद् / उपासैत्सीत् / उपासैत्सीद्
उपासेधिष्टाम् / उपासैद्धाम्
उपासेधिषुः / उपासैत्सुः
मध्यम
उपासेधीः / उपासैत्सीः
उपासेधिष्टम् / उपासैद्धम्
उपासेधिष्ट / उपासैद्ध
उत्तम
उपासेधिषम् / उपासैत्सम्
उपासेधिष्व / उपासैत्स्व
उपासेधिष्म / उपासैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
उपासेधि
उपासेधिषाताम् / उपासित्साताम्
उपासेधिषत / उपासित्सत
मध्यम
उपासेधिष्ठाः / उपासिद्धाः
उपासेधिषाथाम् / उपासित्साथाम्
उपासेधिढ्वम् / उपासिद्ध्वम्
उत्तम
उपासेधिषि / उपासित्सि
उपासेधिष्वहि / उपासित्स्वहि
उपासेधिष्महि / उपासित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः