वि + प्रति + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
विप्रत्यषेधीत् / विप्रत्यषेधीद् / विप्रत्यषैत्सीत् / विप्रत्यषैत्सीद्
विप्रत्यषेधिष्टाम् / विप्रत्यषैद्धाम्
विप्रत्यषेधिषुः / विप्रत्यषैत्सुः
मध्यम
विप्रत्यषेधीः / विप्रत्यषैत्सीः
विप्रत्यषेधिष्टम् / विप्रत्यषैद्धम्
विप्रत्यषेधिष्ट / विप्रत्यषैद्ध
उत्तम
विप्रत्यषेधिषम् / विप्रत्यषैत्सम्
विप्रत्यषेधिष्व / विप्रत्यषैत्स्व
विप्रत्यषेधिष्म / विप्रत्यषैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
विप्रत्यषेधि
विप्रत्यषेधिषाताम् / विप्रत्यषित्साताम्
विप्रत्यषेधिषत / विप्रत्यषित्सत
मध्यम
विप्रत्यषेधिष्ठाः / विप्रत्यषिद्धाः
विप्रत्यषेधिषाथाम् / विप्रत्यषित्साथाम्
विप्रत्यषेधिढ्वम् / विप्रत्यषिद्ध्वम्
उत्तम
विप्रत्यषेधिषि / विप्रत्यषित्सि
विप्रत्यषेधिष्वहि / विप्रत्यषित्स्वहि
विप्रत्यषेधिष्महि / विप्रत्यषित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः