अव + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अवासेधीत् / अवासेधीद् / अवासैत्सीत् / अवासैत्सीद्
अवासेधिष्टाम् / अवासैद्धाम्
अवासेधिषुः / अवासैत्सुः
मध्यम
अवासेधीः / अवासैत्सीः
अवासेधिष्टम् / अवासैद्धम्
अवासेधिष्ट / अवासैद्ध
उत्तम
अवासेधिषम् / अवासैत्सम्
अवासेधिष्व / अवासैत्स्व
अवासेधिष्म / अवासैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अवासेधि
अवासेधिषाताम् / अवासित्साताम्
अवासेधिषत / अवासित्सत
मध्यम
अवासेधिष्ठाः / अवासिद्धाः
अवासेधिषाथाम् / अवासित्साथाम्
अवासेधिढ्वम् / अवासिद्ध्वम्
उत्तम
अवासेधिषि / अवासित्सि
अवासेधिष्वहि / अवासित्स्वहि
अवासेधिष्महि / अवासित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः