दुर् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
दुरसेधीत् / दुरसेधीद् / दुरसैत्सीत् / दुरसैत्सीद्
दुरसेधिष्टाम् / दुरसैद्धाम्
दुरसेधिषुः / दुरसैत्सुः
मध्यम
दुरसेधीः / दुरसैत्सीः
दुरसेधिष्टम् / दुरसैद्धम्
दुरसेधिष्ट / दुरसैद्ध
उत्तम
दुरसेधिषम् / दुरसैत्सम्
दुरसेधिष्व / दुरसैत्स्व
दुरसेधिष्म / दुरसैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
दुरसेधि
दुरसेधिषाताम् / दुरसित्साताम्
दुरसेधिषत / दुरसित्सत
मध्यम
दुरसेधिष्ठाः / दुरसिद्धाः
दुरसेधिषाथाम् / दुरसित्साथाम्
दुरसेधिढ्वम् / दुरसिद्ध्वम्
उत्तम
दुरसेधिषि / दुरसित्सि
दुरसेधिष्वहि / दुरसित्स्वहि
दुरसेधिष्महि / दुरसित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः