निस् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
निरसेधीत् / निरसेधीद् / निरसैत्सीत् / निरसैत्सीद्
निरसेधिष्टाम् / निरसैद्धाम्
निरसेधिषुः / निरसैत्सुः
मध्यम
निरसेधीः / निरसैत्सीः
निरसेधिष्टम् / निरसैद्धम्
निरसेधिष्ट / निरसैद्ध
उत्तम
निरसेधिषम् / निरसैत्सम्
निरसेधिष्व / निरसैत्स्व
निरसेधिष्म / निरसैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
निरसेधि
निरसेधिषाताम् / निरसित्साताम्
निरसेधिषत / निरसित्सत
मध्यम
निरसेधिष्ठाः / निरसिद्धाः
निरसेधिषाथाम् / निरसित्साथाम्
निरसेधिढ्वम् / निरसिद्ध्वम्
उत्तम
निरसेधिषि / निरसित्सि
निरसेधिष्वहि / निरसित्स्वहि
निरसेधिष्महि / निरसित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः