प्र + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
प्रासेधीत् / प्रासेधीद् / प्रासैत्सीत् / प्रासैत्सीद्
प्रासेधिष्टाम् / प्रासैद्धाम्
प्रासेधिषुः / प्रासैत्सुः
मध्यम
प्रासेधीः / प्रासैत्सीः
प्रासेधिष्टम् / प्रासैद्धम्
प्रासेधिष्ट / प्रासैद्ध
उत्तम
प्रासेधिषम् / प्रासैत्सम्
प्रासेधिष्व / प्रासैत्स्व
प्रासेधिष्म / प्रासैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
प्रासेधि
प्रासेधिषाताम् / प्रासित्साताम्
प्रासेधिषत / प्रासित्सत
मध्यम
प्रासेधिष्ठाः / प्रासिद्धाः
प्रासेधिषाथाम् / प्रासित्साथाम्
प्रासेधिढ्वम् / प्रासिद्ध्वम्
उत्तम
प्रासेधिषि / प्रासित्सि
प्रासेधिष्वहि / प्रासित्स्वहि
प्रासेधिष्महि / प्रासित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः