आङ् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
आसेधीत् / आसेधीद् / आसैत्सीत् / आसैत्सीद्
आसेधिष्टाम् / आसैद्धाम्
आसेधिषुः / आसैत्सुः
मध्यम
आसेधीः / आसैत्सीः
आसेधिष्टम् / आसैद्धम्
आसेधिष्ट / आसैद्ध
उत्तम
आसेधिषम् / आसैत्सम्
आसेधिष्व / आसैत्स्व
आसेधिष्म / आसैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
आसेधि
आसेधिषाताम् / आसित्साताम्
आसेधिषत / आसित्सत
मध्यम
आसेधिष्ठाः / आसिद्धाः
आसेधिषाथाम् / आसित्साथाम्
आसेधिढ्वम् / आसिद्ध्वम्
उत्तम
आसेधिषि / आसित्सि
आसेधिष्वहि / आसित्स्वहि
आसेधिष्महि / आसित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः