वि + आङ् + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
व्यासेधीत् / व्यासेधीद् / व्यासैत्सीत् / व्यासैत्सीद्
व्यासेधिष्टाम् / व्यासैद्धाम्
व्यासेधिषुः / व्यासैत्सुः
मध्यम
व्यासेधीः / व्यासैत्सीः
व्यासेधिष्टम् / व्यासैद्धम्
व्यासेधिष्ट / व्यासैद्ध
उत्तम
व्यासेधिषम् / व्यासैत्सम्
व्यासेधिष्व / व्यासैत्स्व
व्यासेधिष्म / व्यासैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
व्यासेधि
व्यासेधिषाताम् / व्यासित्साताम्
व्यासेधिषत / व्यासित्सत
मध्यम
व्यासेधिष्ठाः / व्यासिद्धाः
व्यासेधिषाथाम् / व्यासित्साथाम्
व्यासेधिढ्वम् / व्यासिद्ध्वम्
उत्तम
व्यासेधिषि / व्यासित्सि
व्यासेधिष्वहि / व्यासित्स्वहि
व्यासेधिष्महि / व्यासित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः