अधि + सिध् धातुरूपाणि - षिधूँ शास्त्रे माङ्गल्ये च - भ्वादिः - लुङ् लकारः


 
 

कर्तरि प्रयोगः परस्मै पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्मणि प्रयोगः आत्मने पदम्

 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 

कर्तरि प्रयोगः परस्मै पदम्

 
एक
द्वि
बहु
प्रथम
अध्यषेधीत् / अध्यषेधीद् / अध्यषैत्सीत् / अध्यषैत्सीद्
अध्यषेधिष्टाम् / अध्यषैद्धाम्
अध्यषेधिषुः / अध्यषैत्सुः
मध्यम
अध्यषेधीः / अध्यषैत्सीः
अध्यषेधिष्टम् / अध्यषैद्धम्
अध्यषेधिष्ट / अध्यषैद्ध
उत्तम
अध्यषेधिषम् / अध्यषैत्सम्
अध्यषेधिष्व / अध्यषैत्स्व
अध्यषेधिष्म / अध्यषैत्स्म
 

कर्मणि प्रयोगः आत्मने पदम्

 
एक
द्वि
बहु
प्रथम
अध्यषेधि
अध्यषेधिषाताम् / अध्यषित्साताम्
अध्यषेधिषत / अध्यषित्सत
मध्यम
अध्यषेधिष्ठाः / अध्यषिद्धाः
अध्यषेधिषाथाम् / अध्यषित्साथाम्
अध्यषेधिढ्वम् / अध्यषिद्ध्वम्
उत्तम
अध्यषेधिषि / अध्यषित्सि
अध्यषेधिष्वहि / अध्यषित्स्वहि
अध्यषेधिष्महि / अध्यषित्स्महि
 


सनादि प्रत्ययाः

उपसर्गाः