नन्द् + णिच् - टुनदिँ - समृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
नन्दयति
नन्दयते
नन्द्यते
नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दयिता
नन्दयिता
नन्दिता / नन्दयिता
नन्दयिष्यति
नन्दयिष्यते
नन्दिष्यते / नन्दयिष्यते
नन्दयतात् / नन्दयताद् / नन्दयतु
नन्दयताम्
नन्द्यताम्
अनन्दयत् / अनन्दयद्
अनन्दयत
अनन्द्यत
नन्दयेत् / नन्दयेद्
नन्दयेत
नन्द्येत
नन्द्यात् / नन्द्याद्
नन्दयिषीष्ट
नन्दिषीष्ट / नन्दयिषीष्ट
अननन्दत् / अननन्दद्
अननन्दत
अनन्दि
अनन्दयिष्यत् / अनन्दयिष्यद्
अनन्दयिष्यत
अनन्दिष्यत / अनन्दयिष्यत
प्रथम  द्विवचनम्
नन्दयतः
नन्दयेते
नन्द्येते
नन्दयाञ्चक्रतुः / नन्दयांचक्रतुः / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवाते / नन्दयांबभूवाते / नन्दयामासाते
नन्दयितारौ
नन्दयितारौ
नन्दितारौ / नन्दयितारौ
नन्दयिष्यतः
नन्दयिष्येते
नन्दिष्येते / नन्दयिष्येते
नन्दयताम्
नन्दयेताम्
नन्द्येताम्
अनन्दयताम्
अनन्दयेताम्
अनन्द्येताम्
नन्दयेताम्
नन्दयेयाताम्
नन्द्येयाताम्
नन्द्यास्ताम्
नन्दयिषीयास्ताम्
नन्दिषीयास्ताम् / नन्दयिषीयास्ताम्
अननन्दताम्
अननन्देताम्
अनन्दिषाताम् / अनन्दयिषाताम्
अनन्दयिष्यताम्
अनन्दयिष्येताम्
अनन्दिष्येताम् / अनन्दयिष्येताम्
प्रथम  बहुवचनम्
नन्दयन्ति
नन्दयन्ते
नन्द्यन्ते
नन्दयाञ्चक्रुः / नन्दयांचक्रुः / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूविरे / नन्दयांबभूविरे / नन्दयामासिरे
नन्दयितारः
नन्दयितारः
नन्दितारः / नन्दयितारः
नन्दयिष्यन्ति
नन्दयिष्यन्ते
नन्दिष्यन्ते / नन्दयिष्यन्ते
नन्दयन्तु
नन्दयन्ताम्
नन्द्यन्ताम्
अनन्दयन्
अनन्दयन्त
अनन्द्यन्त
नन्दयेयुः
नन्दयेरन्
नन्द्येरन्
नन्द्यासुः
नन्दयिषीरन्
नन्दिषीरन् / नन्दयिषीरन्
अननन्दन्
अननन्दन्त
अनन्दिषत / अनन्दयिषत
अनन्दयिष्यन्
अनन्दयिष्यन्त
अनन्दिष्यन्त / अनन्दयिष्यन्त
मध्यम  एकवचनम्
नन्दयसि
नन्दयसे
नन्द्यसे
नन्दयाञ्चकर्थ / नन्दयांचकर्थ / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविषे / नन्दयांबभूविषे / नन्दयामासिषे
नन्दयितासि
नन्दयितासे
नन्दितासे / नन्दयितासे
नन्दयिष्यसि
नन्दयिष्यसे
नन्दिष्यसे / नन्दयिष्यसे
नन्दयतात् / नन्दयताद् / नन्दय
नन्दयस्व
नन्द्यस्व
अनन्दयः
अनन्दयथाः
अनन्द्यथाः
नन्दयेः
नन्दयेथाः
नन्द्येथाः
नन्द्याः
नन्दयिषीष्ठाः
नन्दिषीष्ठाः / नन्दयिषीष्ठाः
अननन्दः
अननन्दथाः
अनन्दिष्ठाः / अनन्दयिष्ठाः
अनन्दयिष्यः
अनन्दयिष्यथाः
अनन्दिष्यथाः / अनन्दयिष्यथाः
मध्यम  द्विवचनम्
नन्दयथः
नन्दयेथे
नन्द्येथे
नन्दयाञ्चक्रथुः / नन्दयांचक्रथुः / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवाथे / नन्दयांबभूवाथे / नन्दयामासाथे
नन्दयितास्थः
नन्दयितासाथे
नन्दितासाथे / नन्दयितासाथे
नन्दयिष्यथः
नन्दयिष्येथे
नन्दिष्येथे / नन्दयिष्येथे
नन्दयतम्
नन्दयेथाम्
नन्द्येथाम्
अनन्दयतम्
अनन्दयेथाम्
अनन्द्येथाम्
नन्दयेतम्
नन्दयेयाथाम्
नन्द्येयाथाम्
नन्द्यास्तम्
नन्दयिषीयास्थाम्
नन्दिषीयास्थाम् / नन्दयिषीयास्थाम्
अननन्दतम्
अननन्देथाम्
अनन्दिषाथाम् / अनन्दयिषाथाम्
अनन्दयिष्यतम्
अनन्दयिष्येथाम्
अनन्दिष्येथाम् / अनन्दयिष्येथाम्
मध्यम  बहुवचनम्
नन्दयथ
नन्दयध्वे
नन्द्यध्वे
नन्दयाञ्चक्र / नन्दयांचक्र / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूविध्वे / नन्दयांबभूविध्वे / नन्दयाम्बभूविढ्वे / नन्दयांबभूविढ्वे / नन्दयामासिध्वे
नन्दयितास्थ
नन्दयिताध्वे
नन्दिताध्वे / नन्दयिताध्वे
नन्दयिष्यथ
नन्दयिष्यध्वे
नन्दिष्यध्वे / नन्दयिष्यध्वे
नन्दयत
नन्दयध्वम्
नन्द्यध्वम्
अनन्दयत
अनन्दयध्वम्
अनन्द्यध्वम्
नन्दयेत
नन्दयेध्वम्
नन्द्येध्वम्
नन्द्यास्त
नन्दयिषीढ्वम् / नन्दयिषीध्वम्
नन्दिषीध्वम् / नन्दयिषीढ्वम् / नन्दयिषीध्वम्
अननन्दत
अननन्दध्वम्
अनन्दिढ्वम् / अनन्दयिढ्वम् / अनन्दयिध्वम्
अनन्दयिष्यत
अनन्दयिष्यध्वम्
अनन्दिष्यध्वम् / अनन्दयिष्यध्वम्
उत्तम  एकवचनम्
नन्दयामि
नन्दये
नन्द्ये
नन्दयाञ्चकर / नन्दयांचकर / नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दयितास्मि
नन्दयिताहे
नन्दिताहे / नन्दयिताहे
नन्दयिष्यामि
नन्दयिष्ये
नन्दिष्ये / नन्दयिष्ये
नन्दयानि
नन्दयै
नन्द्यै
अनन्दयम्
अनन्दये
अनन्द्ये
नन्दयेयम्
नन्दयेय
नन्द्येय
नन्द्यासम्
नन्दयिषीय
नन्दिषीय / नन्दयिषीय
अननन्दम्
अननन्दे
अनन्दिषि / अनन्दयिषि
अनन्दयिष्यम्
अनन्दयिष्ये
अनन्दिष्ये / अनन्दयिष्ये
उत्तम  द्विवचनम्
नन्दयावः
नन्दयावहे
नन्द्यावहे
नन्दयाञ्चकृव / नन्दयांचकृव / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविवहे / नन्दयांबभूविवहे / नन्दयामासिवहे
नन्दयितास्वः
नन्दयितास्वहे
नन्दितास्वहे / नन्दयितास्वहे
नन्दयिष्यावः
नन्दयिष्यावहे
नन्दिष्यावहे / नन्दयिष्यावहे
नन्दयाव
नन्दयावहै
नन्द्यावहै
अनन्दयाव
अनन्दयावहि
अनन्द्यावहि
नन्दयेव
नन्दयेवहि
नन्द्येवहि
नन्द्यास्व
नन्दयिषीवहि
नन्दिषीवहि / नन्दयिषीवहि
अननन्दाव
अननन्दावहि
अनन्दिष्वहि / अनन्दयिष्वहि
अनन्दयिष्याव
अनन्दयिष्यावहि
अनन्दिष्यावहि / अनन्दयिष्यावहि
उत्तम  बहुवचनम्
नन्दयामः
नन्दयामहे
नन्द्यामहे
नन्दयाञ्चकृम / नन्दयांचकृम / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविमहे / नन्दयांबभूविमहे / नन्दयामासिमहे
नन्दयितास्मः
नन्दयितास्महे
नन्दितास्महे / नन्दयितास्महे
नन्दयिष्यामः
नन्दयिष्यामहे
नन्दिष्यामहे / नन्दयिष्यामहे
नन्दयाम
नन्दयामहै
नन्द्यामहै
अनन्दयाम
अनन्दयामहि
अनन्द्यामहि
नन्दयेम
नन्दयेमहि
नन्द्येमहि
नन्द्यास्म
नन्दयिषीमहि
नन्दिषीमहि / नन्दयिषीमहि
अननन्दाम
अननन्दामहि
अनन्दिष्महि / अनन्दयिष्महि
अनन्दयिष्याम
अनन्दयिष्यामहि
अनन्दिष्यामहि / अनन्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दिष्यते / नन्दयिष्यते
नन्दयतात् / नन्दयताद् / नन्दयतु
अनन्दयत् / अनन्दयद्
नन्दिषीष्ट / नन्दयिषीष्ट
अननन्दत् / अननन्दद्
अनन्दयिष्यत् / अनन्दयिष्यद्
अनन्दिष्यत / अनन्दयिष्यत
प्रथमा  द्विवचनम्
नन्दयाञ्चक्रतुः / नन्दयांचक्रतुः / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवतुः / नन्दयांबभूवतुः / नन्दयामासतुः
नन्दयाञ्चक्राते / नन्दयांचक्राते / नन्दयाम्बभूवाते / नन्दयांबभूवाते / नन्दयामासाते
नन्दितारौ / नन्दयितारौ
नन्दिष्येते / नन्दयिष्येते
नन्दिषीयास्ताम् / नन्दयिषीयास्ताम्
अनन्दिषाताम् / अनन्दयिषाताम्
अनन्दिष्येताम् / अनन्दयिष्येताम्
प्रथमा  बहुवचनम्
नन्दयाञ्चक्रुः / नन्दयांचक्रुः / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूवुः / नन्दयांबभूवुः / नन्दयामासुः
नन्दयाञ्चक्रिरे / नन्दयांचक्रिरे / नन्दयाम्बभूविरे / नन्दयांबभूविरे / नन्दयामासिरे
नन्दितारः / नन्दयितारः
नन्दिष्यन्ते / नन्दयिष्यन्ते
नन्दिषीरन् / नन्दयिषीरन्
अनन्दिषत / अनन्दयिषत
अनन्दिष्यन्त / अनन्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
नन्दयाञ्चकर्थ / नन्दयांचकर्थ / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविथ / नन्दयांबभूविथ / नन्दयामासिथ
नन्दयाञ्चकृषे / नन्दयांचकृषे / नन्दयाम्बभूविषे / नन्दयांबभूविषे / नन्दयामासिषे
नन्दितासे / नन्दयितासे
नन्दिष्यसे / नन्दयिष्यसे
नन्दयतात् / नन्दयताद् / नन्दय
नन्दिषीष्ठाः / नन्दयिषीष्ठाः
अनन्दिष्ठाः / अनन्दयिष्ठाः
अनन्दिष्यथाः / अनन्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
नन्दयाञ्चक्रथुः / नन्दयांचक्रथुः / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवथुः / नन्दयांबभूवथुः / नन्दयामासथुः
नन्दयाञ्चक्राथे / नन्दयांचक्राथे / नन्दयाम्बभूवाथे / नन्दयांबभूवाथे / नन्दयामासाथे
नन्दितासाथे / नन्दयितासाथे
नन्दिष्येथे / नन्दयिष्येथे
नन्दिषीयास्थाम् / नन्दयिषीयास्थाम्
अनन्दिषाथाम् / अनन्दयिषाथाम्
अनन्दिष्येथाम् / अनन्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
नन्दयाञ्चक्र / नन्दयांचक्र / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चकृढ्वे / नन्दयांचकृढ्वे / नन्दयाम्बभूविध्वे / नन्दयांबभूविध्वे / नन्दयाम्बभूविढ्वे / नन्दयांबभूविढ्वे / नन्दयामासिध्वे
नन्दिताध्वे / नन्दयिताध्वे
नन्दिष्यध्वे / नन्दयिष्यध्वे
नन्दयिषीढ्वम् / नन्दयिषीध्वम्
नन्दिषीध्वम् / नन्दयिषीढ्वम् / नन्दयिषीध्वम्
अनन्दिढ्वम् / अनन्दयिढ्वम् / अनन्दयिध्वम्
अनन्दिष्यध्वम् / अनन्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
नन्दयाञ्चकर / नन्दयांचकर / नन्दयाञ्चकार / नन्दयांचकार / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूव / नन्दयांबभूव / नन्दयामास
नन्दयाञ्चक्रे / नन्दयांचक्रे / नन्दयाम्बभूवे / नन्दयांबभूवे / नन्दयामाहे
नन्दिताहे / नन्दयिताहे
नन्दिष्ये / नन्दयिष्ये
अनन्दिषि / अनन्दयिषि
अनन्दिष्ये / अनन्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
नन्दयाञ्चकृव / नन्दयांचकृव / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविव / नन्दयांबभूविव / नन्दयामासिव
नन्दयाञ्चकृवहे / नन्दयांचकृवहे / नन्दयाम्बभूविवहे / नन्दयांबभूविवहे / नन्दयामासिवहे
नन्दितास्वहे / नन्दयितास्वहे
नन्दिष्यावहे / नन्दयिष्यावहे
नन्दिषीवहि / नन्दयिषीवहि
अनन्दिष्वहि / अनन्दयिष्वहि
अनन्दिष्यावहि / अनन्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
नन्दयाञ्चकृम / नन्दयांचकृम / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविम / नन्दयांबभूविम / नन्दयामासिम
नन्दयाञ्चकृमहे / नन्दयांचकृमहे / नन्दयाम्बभूविमहे / नन्दयांबभूविमहे / नन्दयामासिमहे
नन्दितास्महे / नन्दयितास्महे
नन्दिष्यामहे / नन्दयिष्यामहे
नन्दिषीमहि / नन्दयिषीमहि
अनन्दिष्महि / अनन्दयिष्महि
अनन्दिष्यामहि / अनन्दयिष्यामहि