नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दयेत् / नन्दयेद्
नन्दयेताम्
नन्दयेयुः
मध्यम
नन्दयेः
नन्दयेतम्
नन्दयेत
उत्तम
नन्दयेयम्
नन्दयेव
नन्दयेम