नन्द् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दिष्यते / नन्दयिष्यते
नन्दिष्येते / नन्दयिष्येते
नन्दिष्यन्ते / नन्दयिष्यन्ते
मध्यम
नन्दिष्यसे / नन्दयिष्यसे
नन्दिष्येथे / नन्दयिष्येथे
नन्दिष्यध्वे / नन्दयिष्यध्वे
उत्तम
नन्दिष्ये / नन्दयिष्ये
नन्दिष्यावहे / नन्दयिष्यावहे
नन्दिष्यामहे / नन्दयिष्यामहे