नन्द् + णिच् धातुरूपाणि - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्द्येत
नन्द्येयाताम्
नन्द्येरन्
मध्यम
नन्द्येथाः
नन्द्येयाथाम्
नन्द्येध्वम्
उत्तम
नन्द्येय
नन्द्येवहि
नन्द्येमहि