नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनन्दयिष्यत
अनन्दयिष्येताम्
अनन्दयिष्यन्त
मध्यम
अनन्दयिष्यथाः
अनन्दयिष्येथाम्
अनन्दयिष्यध्वम्
उत्तम
अनन्दयिष्ये
अनन्दयिष्यावहि
अनन्दयिष्यामहि