नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दयिता
नन्दयितारौ
नन्दयितारः
मध्यम
नन्दयितासि
नन्दयितास्थः
नन्दयितास्थ
उत्तम
नन्दयितास्मि
नन्दयितास्वः
नन्दयितास्मः