नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दयतात् / नन्दयताद् / नन्दयतु
नन्दयताम्
नन्दयन्तु
मध्यम
नन्दयतात् / नन्दयताद् / नन्दय
नन्दयतम्
नन्दयत
उत्तम
नन्दयानि
नन्दयाव
नन्दयाम