नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनन्दयत् / अनन्दयद्
अनन्दयताम्
अनन्दयन्
मध्यम
अनन्दयः
अनन्दयतम्
अनन्दयत
उत्तम
अनन्दयम्
अनन्दयाव
अनन्दयाम