नन्द् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अनन्दि
अनन्दिषाताम् / अनन्दयिषाताम्
अनन्दिषत / अनन्दयिषत
मध्यम
अनन्दिष्ठाः / अनन्दयिष्ठाः
अनन्दिषाथाम् / अनन्दयिषाथाम्
अनन्दिढ्वम् / अनन्दयिढ्वम् / अनन्दयिध्वम्
उत्तम
अनन्दिषि / अनन्दयिषि
अनन्दिष्वहि / अनन्दयिष्वहि
अनन्दिष्महि / अनन्दयिष्महि