नन्द् + णिच् धातुरूपाणि - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दिता / नन्दयिता
नन्दितारौ / नन्दयितारौ
नन्दितारः / नन्दयितारः
मध्यम
नन्दितासे / नन्दयितासे
नन्दितासाथे / नन्दयितासाथे
नन्दिताध्वे / नन्दयिताध्वे
उत्तम
नन्दिताहे / नन्दयिताहे
नन्दितास्वहे / नन्दयितास्वहे
नन्दितास्महे / नन्दयितास्महे