नन्द् + णिच् धातुरूपाणि - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

टुनदिँ समृद्धौ - भ्वादिः

 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
नन्दयिष्यति
नन्दयिष्यतः
नन्दयिष्यन्ति
मध्यम
नन्दयिष्यसि
नन्दयिष्यथः
नन्दयिष्यथ
उत्तम
नन्दयिष्यामि
नन्दयिष्यावः
नन्दयिष्यामः