तर्द् + णिच् - तर्दँ - हिंसायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तर्दयति
तर्दयते
तर्द्यते
तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयिता
तर्दयिता
तर्दिता / तर्दयिता
तर्दयिष्यति
तर्दयिष्यते
तर्दिष्यते / तर्दयिष्यते
तर्दयतात् / तर्दयताद् / तर्दयतु
तर्दयताम्
तर्द्यताम्
अतर्दयत् / अतर्दयद्
अतर्दयत
अतर्द्यत
तर्दयेत् / तर्दयेद्
तर्दयेत
तर्द्येत
तर्द्यात् / तर्द्याद्
तर्दयिषीष्ट
तर्दिषीष्ट / तर्दयिषीष्ट
अततर्दत् / अततर्दद्
अततर्दत
अतर्दि
अतर्दयिष्यत् / अतर्दयिष्यद्
अतर्दयिष्यत
अतर्दिष्यत / अतर्दयिष्यत
प्रथम  द्विवचनम्
तर्दयतः
तर्दयेते
तर्द्येते
तर्दयाञ्चक्रतुः / तर्दयांचक्रतुः / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवाते / तर्दयांबभूवाते / तर्दयामासाते
तर्दयितारौ
तर्दयितारौ
तर्दितारौ / तर्दयितारौ
तर्दयिष्यतः
तर्दयिष्येते
तर्दिष्येते / तर्दयिष्येते
तर्दयताम्
तर्दयेताम्
तर्द्येताम्
अतर्दयताम्
अतर्दयेताम्
अतर्द्येताम्
तर्दयेताम्
तर्दयेयाताम्
तर्द्येयाताम्
तर्द्यास्ताम्
तर्दयिषीयास्ताम्
तर्दिषीयास्ताम् / तर्दयिषीयास्ताम्
अततर्दताम्
अततर्देताम्
अतर्दिषाताम् / अतर्दयिषाताम्
अतर्दयिष्यताम्
अतर्दयिष्येताम्
अतर्दिष्येताम् / अतर्दयिष्येताम्
प्रथम  बहुवचनम्
तर्दयन्ति
तर्दयन्ते
तर्द्यन्ते
तर्दयाञ्चक्रुः / तर्दयांचक्रुः / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूविरे / तर्दयांबभूविरे / तर्दयामासिरे
तर्दयितारः
तर्दयितारः
तर्दितारः / तर्दयितारः
तर्दयिष्यन्ति
तर्दयिष्यन्ते
तर्दिष्यन्ते / तर्दयिष्यन्ते
तर्दयन्तु
तर्दयन्ताम्
तर्द्यन्ताम्
अतर्दयन्
अतर्दयन्त
अतर्द्यन्त
तर्दयेयुः
तर्दयेरन्
तर्द्येरन्
तर्द्यासुः
तर्दयिषीरन्
तर्दिषीरन् / तर्दयिषीरन्
अततर्दन्
अततर्दन्त
अतर्दिषत / अतर्दयिषत
अतर्दयिष्यन्
अतर्दयिष्यन्त
अतर्दिष्यन्त / अतर्दयिष्यन्त
मध्यम  एकवचनम्
तर्दयसि
तर्दयसे
तर्द्यसे
तर्दयाञ्चकर्थ / तर्दयांचकर्थ / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविषे / तर्दयांबभूविषे / तर्दयामासिषे
तर्दयितासि
तर्दयितासे
तर्दितासे / तर्दयितासे
तर्दयिष्यसि
तर्दयिष्यसे
तर्दिष्यसे / तर्दयिष्यसे
तर्दयतात् / तर्दयताद् / तर्दय
तर्दयस्व
तर्द्यस्व
अतर्दयः
अतर्दयथाः
अतर्द्यथाः
तर्दयेः
तर्दयेथाः
तर्द्येथाः
तर्द्याः
तर्दयिषीष्ठाः
तर्दिषीष्ठाः / तर्दयिषीष्ठाः
अततर्दः
अततर्दथाः
अतर्दिष्ठाः / अतर्दयिष्ठाः
अतर्दयिष्यः
अतर्दयिष्यथाः
अतर्दिष्यथाः / अतर्दयिष्यथाः
मध्यम  द्विवचनम्
तर्दयथः
तर्दयेथे
तर्द्येथे
तर्दयाञ्चक्रथुः / तर्दयांचक्रथुः / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवाथे / तर्दयांबभूवाथे / तर्दयामासाथे
तर्दयितास्थः
तर्दयितासाथे
तर्दितासाथे / तर्दयितासाथे
तर्दयिष्यथः
तर्दयिष्येथे
तर्दिष्येथे / तर्दयिष्येथे
तर्दयतम्
तर्दयेथाम्
तर्द्येथाम्
अतर्दयतम्
अतर्दयेथाम्
अतर्द्येथाम्
तर्दयेतम्
तर्दयेयाथाम्
तर्द्येयाथाम्
तर्द्यास्तम्
तर्दयिषीयास्थाम्
तर्दिषीयास्थाम् / तर्दयिषीयास्थाम्
अततर्दतम्
अततर्देथाम्
अतर्दिषाथाम् / अतर्दयिषाथाम्
अतर्दयिष्यतम्
अतर्दयिष्येथाम्
अतर्दिष्येथाम् / अतर्दयिष्येथाम्
मध्यम  बहुवचनम्
तर्दयथ
तर्दयध्वे
तर्द्यध्वे
तर्दयाञ्चक्र / तर्दयांचक्र / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूविध्वे / तर्दयांबभूविध्वे / तर्दयाम्बभूविढ्वे / तर्दयांबभूविढ्वे / तर्दयामासिध्वे
तर्दयितास्थ
तर्दयिताध्वे
तर्दिताध्वे / तर्दयिताध्वे
तर्दयिष्यथ
तर्दयिष्यध्वे
तर्दिष्यध्वे / तर्दयिष्यध्वे
तर्दयत
तर्दयध्वम्
तर्द्यध्वम्
अतर्दयत
अतर्दयध्वम्
अतर्द्यध्वम्
तर्दयेत
तर्दयेध्वम्
तर्द्येध्वम्
तर्द्यास्त
तर्दयिषीढ्वम् / तर्दयिषीध्वम्
तर्दिषीध्वम् / तर्दयिषीढ्वम् / तर्दयिषीध्वम्
अततर्दत
अततर्दध्वम्
अतर्दिढ्वम् / अतर्दयिढ्वम् / अतर्दयिध्वम्
अतर्दयिष्यत
अतर्दयिष्यध्वम्
अतर्दिष्यध्वम् / अतर्दयिष्यध्वम्
उत्तम  एकवचनम्
तर्दयामि
तर्दये
तर्द्ये
तर्दयाञ्चकर / तर्दयांचकर / तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयितास्मि
तर्दयिताहे
तर्दिताहे / तर्दयिताहे
तर्दयिष्यामि
तर्दयिष्ये
तर्दिष्ये / तर्दयिष्ये
तर्दयानि
तर्दयै
तर्द्यै
अतर्दयम्
अतर्दये
अतर्द्ये
तर्दयेयम्
तर्दयेय
तर्द्येय
तर्द्यासम्
तर्दयिषीय
तर्दिषीय / तर्दयिषीय
अततर्दम्
अततर्दे
अतर्दिषि / अतर्दयिषि
अतर्दयिष्यम्
अतर्दयिष्ये
अतर्दिष्ये / अतर्दयिष्ये
उत्तम  द्विवचनम्
तर्दयावः
तर्दयावहे
तर्द्यावहे
तर्दयाञ्चकृव / तर्दयांचकृव / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविवहे / तर्दयांबभूविवहे / तर्दयामासिवहे
तर्दयितास्वः
तर्दयितास्वहे
तर्दितास्वहे / तर्दयितास्वहे
तर्दयिष्यावः
तर्दयिष्यावहे
तर्दिष्यावहे / तर्दयिष्यावहे
तर्दयाव
तर्दयावहै
तर्द्यावहै
अतर्दयाव
अतर्दयावहि
अतर्द्यावहि
तर्दयेव
तर्दयेवहि
तर्द्येवहि
तर्द्यास्व
तर्दयिषीवहि
तर्दिषीवहि / तर्दयिषीवहि
अततर्दाव
अततर्दावहि
अतर्दिष्वहि / अतर्दयिष्वहि
अतर्दयिष्याव
अतर्दयिष्यावहि
अतर्दिष्यावहि / अतर्दयिष्यावहि
उत्तम  बहुवचनम्
तर्दयामः
तर्दयामहे
तर्द्यामहे
तर्दयाञ्चकृम / तर्दयांचकृम / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविमहे / तर्दयांबभूविमहे / तर्दयामासिमहे
तर्दयितास्मः
तर्दयितास्महे
तर्दितास्महे / तर्दयितास्महे
तर्दयिष्यामः
तर्दयिष्यामहे
तर्दिष्यामहे / तर्दयिष्यामहे
तर्दयाम
तर्दयामहै
तर्द्यामहै
अतर्दयाम
अतर्दयामहि
अतर्द्यामहि
तर्दयेम
तर्दयेमहि
तर्द्येमहि
तर्द्यास्म
तर्दयिषीमहि
तर्दिषीमहि / तर्दयिषीमहि
अततर्दाम
अततर्दामहि
अतर्दिष्महि / अतर्दयिष्महि
अतर्दयिष्याम
अतर्दयिष्यामहि
अतर्दिष्यामहि / अतर्दयिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दिष्यते / तर्दयिष्यते
तर्दयतात् / तर्दयताद् / तर्दयतु
अतर्दयत् / अतर्दयद्
तर्दिषीष्ट / तर्दयिषीष्ट
अततर्दत् / अततर्दद्
अतर्दयिष्यत् / अतर्दयिष्यद्
अतर्दिष्यत / अतर्दयिष्यत
प्रथमा  द्विवचनम्
तर्दयाञ्चक्रतुः / तर्दयांचक्रतुः / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवाते / तर्दयांबभूवाते / तर्दयामासाते
तर्दितारौ / तर्दयितारौ
तर्दिष्येते / तर्दयिष्येते
तर्दिषीयास्ताम् / तर्दयिषीयास्ताम्
अतर्दिषाताम् / अतर्दयिषाताम्
अतर्दिष्येताम् / अतर्दयिष्येताम्
प्रथमा  बहुवचनम्
तर्दयाञ्चक्रुः / तर्दयांचक्रुः / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूविरे / तर्दयांबभूविरे / तर्दयामासिरे
तर्दितारः / तर्दयितारः
तर्दिष्यन्ते / तर्दयिष्यन्ते
तर्दिषीरन् / तर्दयिषीरन्
अतर्दिषत / अतर्दयिषत
अतर्दिष्यन्त / अतर्दयिष्यन्त
मध्यम पुरुषः  एकवचनम्
तर्दयाञ्चकर्थ / तर्दयांचकर्थ / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविषे / तर्दयांबभूविषे / तर्दयामासिषे
तर्दितासे / तर्दयितासे
तर्दिष्यसे / तर्दयिष्यसे
तर्दयतात् / तर्दयताद् / तर्दय
तर्दिषीष्ठाः / तर्दयिषीष्ठाः
अतर्दिष्ठाः / अतर्दयिष्ठाः
अतर्दिष्यथाः / अतर्दयिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तर्दयाञ्चक्रथुः / तर्दयांचक्रथुः / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवाथे / तर्दयांबभूवाथे / तर्दयामासाथे
तर्दितासाथे / तर्दयितासाथे
तर्दिष्येथे / तर्दयिष्येथे
तर्दिषीयास्थाम् / तर्दयिषीयास्थाम्
अतर्दिषाथाम् / अतर्दयिषाथाम्
अतर्दिष्येथाम् / अतर्दयिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तर्दयाञ्चक्र / तर्दयांचक्र / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूविध्वे / तर्दयांबभूविध्वे / तर्दयाम्बभूविढ्वे / तर्दयांबभूविढ्वे / तर्दयामासिध्वे
तर्दिताध्वे / तर्दयिताध्वे
तर्दिष्यध्वे / तर्दयिष्यध्वे
तर्दयिषीढ्वम् / तर्दयिषीध्वम्
तर्दिषीध्वम् / तर्दयिषीढ्वम् / तर्दयिषीध्वम्
अतर्दिढ्वम् / अतर्दयिढ्वम् / अतर्दयिध्वम्
अतर्दिष्यध्वम् / अतर्दयिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तर्दयाञ्चकर / तर्दयांचकर / तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दिताहे / तर्दयिताहे
तर्दिष्ये / तर्दयिष्ये
अतर्दिषि / अतर्दयिषि
अतर्दिष्ये / अतर्दयिष्ये
उत्तम पुरुषः  द्विवचनम्
तर्दयाञ्चकृव / तर्दयांचकृव / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविवहे / तर्दयांबभूविवहे / तर्दयामासिवहे
तर्दितास्वहे / तर्दयितास्वहे
तर्दिष्यावहे / तर्दयिष्यावहे
तर्दिषीवहि / तर्दयिषीवहि
अतर्दिष्वहि / अतर्दयिष्वहि
अतर्दिष्यावहि / अतर्दयिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तर्दयाञ्चकृम / तर्दयांचकृम / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविमहे / तर्दयांबभूविमहे / तर्दयामासिमहे
तर्दितास्महे / तर्दयितास्महे
तर्दिष्यामहे / तर्दयिष्यामहे
तर्दिषीमहि / तर्दयिषीमहि
अतर्दिष्महि / अतर्दयिष्महि
अतर्दिष्यामहि / अतर्दयिष्यामहि