तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दिषीष्ट / तर्दयिषीष्ट
तर्दिषीयास्ताम् / तर्दयिषीयास्ताम्
तर्दिषीरन् / तर्दयिषीरन्
मध्यम
तर्दिषीष्ठाः / तर्दयिषीष्ठाः
तर्दिषीयास्थाम् / तर्दयिषीयास्थाम्
तर्दिषीध्वम् / तर्दयिषीढ्वम् / तर्दयिषीध्वम्
उत्तम
तर्दिषीय / तर्दयिषीय
तर्दिषीवहि / तर्दयिषीवहि
तर्दिषीमहि / तर्दयिषीमहि