तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतर्दि
अतर्दिषाताम् / अतर्दयिषाताम्
अतर्दिषत / अतर्दयिषत
मध्यम
अतर्दिष्ठाः / अतर्दयिष्ठाः
अतर्दिषाथाम् / अतर्दयिषाथाम्
अतर्दिढ्वम् / अतर्दयिढ्वम् / अतर्दयिध्वम्
उत्तम
अतर्दिषि / अतर्दयिषि
अतर्दिष्वहि / अतर्दयिष्वहि
अतर्दिष्महि / अतर्दयिष्महि