तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयिता
तर्दयितारौ
तर्दयितारः
मध्यम
तर्दयितासे
तर्दयितासाथे
तर्दयिताध्वे
उत्तम
तर्दयिताहे
तर्दयितास्वहे
तर्दयितास्महे