तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवाते / तर्दयांबभूवाते / तर्दयामासाते
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूविरे / तर्दयांबभूविरे / तर्दयामासिरे
मध्यम
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविषे / तर्दयांबभूविषे / तर्दयामासिषे
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवाथे / तर्दयांबभूवाथे / तर्दयामासाथे
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूविध्वे / तर्दयांबभूविध्वे / तर्दयाम्बभूविढ्वे / तर्दयांबभूविढ्वे / तर्दयामासिध्वे
उत्तम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूवे / तर्दयांबभूवे / तर्दयामाहे
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविवहे / तर्दयांबभूविवहे / तर्दयामासिवहे
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविमहे / तर्दयांबभूविमहे / तर्दयामासिमहे