तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दिता / तर्दयिता
तर्दितारौ / तर्दयितारौ
तर्दितारः / तर्दयितारः
मध्यम
तर्दितासे / तर्दयितासे
तर्दितासाथे / तर्दयितासाथे
तर्दिताध्वे / तर्दयिताध्वे
उत्तम
तर्दिताहे / तर्दयिताहे
तर्दितास्वहे / तर्दयितास्वहे
तर्दितास्महे / तर्दयितास्महे