तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्रतुः / तर्दयांचक्रतुः / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रुः / तर्दयांचक्रुः / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकर्थ / तर्दयांचकर्थ / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्रथुः / तर्दयांचक्रथुः / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चक्र / तर्दयांचक्र / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चकर / तर्दयांचकर / तर्दयाञ्चकार / तर्दयांचकार / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृव / तर्दयांचकृव / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृम / तर्दयांचकृम / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम