तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयिषीष्ट
तर्दयिषीयास्ताम्
तर्दयिषीरन्
मध्यम
तर्दयिषीष्ठाः
तर्दयिषीयास्थाम्
तर्दयिषीढ्वम् / तर्दयिषीध्वम्
उत्तम
तर्दयिषीय
तर्दयिषीवहि
तर्दयिषीमहि