तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अतर्दिष्यत / अतर्दयिष्यत
अतर्दिष्येताम् / अतर्दयिष्येताम्
अतर्दिष्यन्त / अतर्दयिष्यन्त
मध्यम
अतर्दिष्यथाः / अतर्दयिष्यथाः
अतर्दिष्येथाम् / अतर्दयिष्येथाम्
अतर्दिष्यध्वम् / अतर्दयिष्यध्वम्
उत्तम
अतर्दिष्ये / अतर्दयिष्ये
अतर्दिष्यावहि / अतर्दयिष्यावहि
अतर्दिष्यामहि / अतर्दयिष्यामहि