तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चक्राते / तर्दयांचक्राते / तर्दयाम्बभूवतुः / तर्दयांबभूवतुः / तर्दयामासतुः
तर्दयाञ्चक्रिरे / तर्दयांचक्रिरे / तर्दयाम्बभूवुः / तर्दयांबभूवुः / तर्दयामासुः
मध्यम
तर्दयाञ्चकृषे / तर्दयांचकृषे / तर्दयाम्बभूविथ / तर्दयांबभूविथ / तर्दयामासिथ
तर्दयाञ्चक्राथे / तर्दयांचक्राथे / तर्दयाम्बभूवथुः / तर्दयांबभूवथुः / तर्दयामासथुः
तर्दयाञ्चकृढ्वे / तर्दयांचकृढ्वे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
उत्तम
तर्दयाञ्चक्रे / तर्दयांचक्रे / तर्दयाम्बभूव / तर्दयांबभूव / तर्दयामास
तर्दयाञ्चकृवहे / तर्दयांचकृवहे / तर्दयाम्बभूविव / तर्दयांबभूविव / तर्दयामासिव
तर्दयाञ्चकृमहे / तर्दयांचकृमहे / तर्दयाम्बभूविम / तर्दयांबभूविम / तर्दयामासिम