तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयिता
तर्दयितारौ
तर्दयितारः
मध्यम
तर्दयितासि
तर्दयितास्थः
तर्दयितास्थ
उत्तम
तर्दयितास्मि
तर्दयितास्वः
तर्दयितास्मः