तर्द् + णिच् धातुरूपाणि - तर्दँ हिंसायाम् - भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
तर्दयतात् / तर्दयताद् / तर्दयतु
तर्दयताम्
तर्दयन्तु
मध्यम
तर्दयतात् / तर्दयताद् / तर्दय
तर्दयतम्
तर्दयत
उत्तम
तर्दयानि
तर्दयाव
तर्दयाम