कृदन्तरूपाणि - सु + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषेचनम्
अनीयर्
सुषेचनीयः - सुषेचनीया
ण्वुल्
सुषेचकः - सुषेचिका
तुमुँन्
सुषेक्तुम्
तव्य
सुषेक्तव्यः - सुषेक्तव्या
तृच्
सुषेक्ता - सुषेक्त्री
ल्यप्
सुषिच्य
क्तवतुँ
सुषिक्तवान् - सुषिक्तवती
क्त
सुषिक्तः - सुषिक्ता
शतृँ
सुषिञ्चन् - सुषिञ्चन्ती / सुषिञ्चती
शानच्
सुषिञ्चमानः - सुषिञ्चमाना
ण्यत्
सुषेक्यः - सुषेक्या
घञ्
सुषेकः
सुषिचः - सुषिचा
क्तिन्
सुषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः