कृदन्तरूपाणि - अभि + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिषेचनम्
अनीयर्
अभिषेचनीयः - अभिषेचनीया
ण्वुल्
अभिषेचकः - अभिषेचिका
तुमुँन्
अभिषेक्तुम्
तव्य
अभिषेक्तव्यः - अभिषेक्तव्या
तृच्
अभिषेक्ता - अभिषेक्त्री
ल्यप्
अभिषिच्य
क्तवतुँ
अभिषिक्तवान् - अभिषिक्तवती
क्त
अभिषिक्तः - अभिषिक्ता
शतृँ
अभिषिञ्चन् - अभिषिञ्चन्ती / अभिषिञ्चती
शानच्
अभिषिञ्चमानः - अभिषिञ्चमाना
ण्यत्
अभिषेक्यः - अभिषेक्या
घञ्
अभिषेकः
अभिषिचः - अभिषिचा
क्तिन्
अभिषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः