कृदन्तरूपाणि - वि + अति + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यतिषेचनम्
अनीयर्
व्यतिषेचनीयः - व्यतिषेचनीया
ण्वुल्
व्यतिषेचकः - व्यतिषेचिका
तुमुँन्
व्यतिषेक्तुम्
तव्य
व्यतिषेक्तव्यः - व्यतिषेक्तव्या
तृच्
व्यतिषेक्ता - व्यतिषेक्त्री
ल्यप्
व्यतिषिच्य
क्तवतुँ
व्यतिषिक्तवान् - व्यतिषिक्तवती
क्त
व्यतिषिक्तः - व्यतिषिक्ता
शतृँ
व्यतिषिञ्चन् - व्यतिषिञ्चन्ती / व्यतिषिञ्चती
शानच्
व्यतिषिञ्चमानः - व्यतिषिञ्चमाना
ण्यत्
व्यतिषेक्यः - व्यतिषेक्या
घञ्
व्यतिषेकः
व्यतिषिचः - व्यतिषिचा
क्तिन्
व्यतिषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः