कृदन्तरूपाणि - सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सेचनम्
अनीयर्
सेचनीयः - सेचनीया
ण्वुल्
सेचकः - सेचिका
तुमुँन्
सेक्तुम्
तव्य
सेक्तव्यः - सेक्तव्या
तृच्
सेक्ता - सेक्त्री
क्त्वा
सिक्त्वा
क्तवतुँ
सिक्तवान् - सिक्तवती
क्त
सिक्तः - सिक्ता
शतृँ
सिञ्चन् - सिञ्चन्ती / सिञ्चती
शानच्
सिञ्चमानः - सिञ्चमाना
ण्यत्
सेक्यः - सेक्या
घञ्
सेकः
सिचः - सिचा
क्तिन्
सिक्तिः


सनादि प्रत्ययाः

उपसर्गाः