कृदन्तरूपाणि - प्रति + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिषेचनम्
अनीयर्
प्रतिषेचनीयः - प्रतिषेचनीया
ण्वुल्
प्रतिषेचकः - प्रतिषेचिका
तुमुँन्
प्रतिषेक्तुम्
तव्य
प्रतिषेक्तव्यः - प्रतिषेक्तव्या
तृच्
प्रतिषेक्ता - प्रतिषेक्त्री
ल्यप्
प्रतिषिच्य
क्तवतुँ
प्रतिषिक्तवान् - प्रतिषिक्तवती
क्त
प्रतिषिक्तः - प्रतिषिक्ता
शतृँ
प्रतिषिञ्चन् - प्रतिषिञ्चन्ती / प्रतिषिञ्चती
शानच्
प्रतिषिञ्चमानः - प्रतिषिञ्चमाना
ण्यत्
प्रतिषेक्यः - प्रतिषेक्या
घञ्
प्रतिषेकः
प्रतिषिचः - प्रतिषिचा
क्तिन्
प्रतिषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः