कृदन्तरूपाणि - प्र + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रसेचनम्
अनीयर्
प्रसेचनीयः - प्रसेचनीया
ण्वुल्
प्रसेचकः - प्रसेचिका
तुमुँन्
प्रसेक्तुम्
तव्य
प्रसेक्तव्यः - प्रसेक्तव्या
तृच्
प्रसेक्ता - प्रसेक्त्री
ल्यप्
प्रसिच्य
क्तवतुँ
प्रसिक्तवान् - प्रसिक्तवती
क्त
प्रसिक्तः - प्रसिक्ता
शतृँ
प्रसिञ्चन् - प्रसिञ्चन्ती / प्रसिञ्चती
शानच्
प्रसिञ्चमानः - प्रसिञ्चमाना
ण्यत्
प्रसेक्यः - प्रसेक्या
घञ्
प्रसेकः
प्रसिचः - प्रसिचा
क्तिन्
प्रसिक्तिः


सनादि प्रत्ययाः

उपसर्गाः