कृदन्तरूपाणि - वि + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विषेचनम्
अनीयर्
विषेचनीयः - विषेचनीया
ण्वुल्
विषेचकः - विषेचिका
तुमुँन्
विषेक्तुम्
तव्य
विषेक्तव्यः - विषेक्तव्या
तृच्
विषेक्ता - विषेक्त्री
ल्यप्
विषिच्य
क्तवतुँ
विषिक्तवान् - विषिक्तवती
क्त
विषिक्तः - विषिक्ता
शतृँ
विषिञ्चन् - विषिञ्चन्ती / विषिञ्चती
शानच्
विषिञ्चमानः - विषिञ्चमाना
ण्यत्
विषेक्यः - विषेक्या
घञ्
विषेकः
विषिचः - विषिचा
क्तिन्
विषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः