कृदन्तरूपाणि - नि + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निषेचनम्
अनीयर्
निषेचनीयः - निषेचनीया
ण्वुल्
निषेचकः - निषेचिका
तुमुँन्
निषेक्तुम्
तव्य
निषेक्तव्यः - निषेक्तव्या
तृच्
निषेक्ता - निषेक्त्री
ल्यप्
निषिच्य
क्तवतुँ
निषिक्तवान् - निषिक्तवती
क्त
निषिक्तः - निषिक्ता
शतृँ
निषिञ्चन् - निषिञ्चन्ती / निषिञ्चती
शानच्
निषिञ्चमानः - निषिञ्चमाना
ण्यत्
निषेक्यः - निषेक्या
घञ्
निषेकः
निषिचः - निषिचा
क्तिन्
निषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः