कृदन्तरूपाणि - परि + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिषेचनम्
अनीयर्
परिषेचनीयः - परिषेचनीया
ण्वुल्
परिषेचकः - परिषेचिका
तुमुँन्
परिषेक्तुम्
तव्य
परिषेक्तव्यः - परिषेक्तव्या
तृच्
परिषेक्ता - परिषेक्त्री
ल्यप्
परिषिच्य
क्तवतुँ
परिषिक्तवान् - परिषिक्तवती
क्त
परिषिक्तः - परिषिक्ता
शतृँ
परिषिञ्चन् - परिषिञ्चन्ती / परिषिञ्चती
शानच्
परिषिञ्चमानः - परिषिञ्चमाना
ण्यत्
परिषेक्यः - परिषेक्या
घञ्
परिषेकः
परिषिचः - परिषिचा
क्तिन्
परिषिक्तिः


सनादि प्रत्ययाः

उपसर्गाः