कृदन्तरूपाणि - निर् + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसेचनम् / निस्सेचनम्
अनीयर्
निःसेचनीयः / निस्सेचनीयः - निःसेचनीया / निस्सेचनीया
ण्वुल्
निःसेचकः / निस्सेचकः - निःसेचिका / निस्सेचिका
तुमुँन्
निःसेक्तुम् / निस्सेक्तुम्
तव्य
निःसेक्तव्यः / निस्सेक्तव्यः - निःसेक्तव्या / निस्सेक्तव्या
तृच्
निःसेक्ता / निस्सेक्ता - निःसेक्त्री / निस्सेक्त्री
ल्यप्
निःसिच्य / निस्सिच्य
क्तवतुँ
निःसिक्तवान् / निस्सिक्तवान् - निःसिक्तवती / निस्सिक्तवती
क्त
निःसिक्तः / निस्सिक्तः - निःसिक्ता / निस्सिक्ता
शतृँ
निःसिञ्चन् / निस्सिञ्चन् - निःसिञ्चन्ती / निःसिञ्चती / निस्सिञ्चन्ती / निस्सिञ्चती
शानच्
निःसिञ्चमानः / निस्सिञ्चमानः - निःसिञ्चमाना / निस्सिञ्चमाना
ण्यत्
निःसेक्यः / निस्सेक्यः - निःसेक्या / निस्सेक्या
घञ्
निःसेकः / निस्सेकः
निःसिचः / निस्सिचः - निःसिचा / निस्सिचा
क्तिन्
निःसिक्तिः / निस्सिक्तिः


सनादि प्रत्ययाः

उपसर्गाः