कृदन्तरूपाणि - दुस् + सिच् - षिचँ क्षरणे - तुदादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसेचनम् / दुस्सेचनम्
अनीयर्
दुःसेचनीयः / दुस्सेचनीयः - दुःसेचनीया / दुस्सेचनीया
ण्वुल्
दुःसेचकः / दुस्सेचकः - दुःसेचिका / दुस्सेचिका
तुमुँन्
दुःसेक्तुम् / दुस्सेक्तुम्
तव्य
दुःसेक्तव्यः / दुस्सेक्तव्यः - दुःसेक्तव्या / दुस्सेक्तव्या
तृच्
दुःसेक्ता / दुस्सेक्ता - दुःसेक्त्री / दुस्सेक्त्री
ल्यप्
दुःसिच्य / दुस्सिच्य
क्तवतुँ
दुःसिक्तवान् / दुस्सिक्तवान् - दुःसिक्तवती / दुस्सिक्तवती
क्त
दुःसिक्तः / दुस्सिक्तः - दुःसिक्ता / दुस्सिक्ता
शतृँ
दुःसिञ्चन् / दुस्सिञ्चन् - दुःसिञ्चन्ती / दुःसिञ्चती / दुस्सिञ्चन्ती / दुस्सिञ्चती
शानच्
दुःसिञ्चमानः / दुस्सिञ्चमानः - दुःसिञ्चमाना / दुस्सिञ्चमाना
ण्यत्
दुःसेक्यः / दुस्सेक्यः - दुःसेक्या / दुस्सेक्या
घञ्
दुःसेकः / दुस्सेकः
दुःसिचः / दुस्सिचः - दुःसिचा / दुस्सिचा
क्तिन्
दुःसिक्तिः / दुस्सिक्तिः


सनादि प्रत्ययाः

उपसर्गाः