कृदन्तरूपाणि - सु + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुव्यायनम्
अनीयर्
सुव्यायनीयः - सुव्यायनीया
ण्वुल्
सुव्यायकः - सुव्यायिका
तुमुँन्
सुव्याययितुम्
तव्य
सुव्याययितव्यः - सुव्याययितव्या
तृच्
सुव्याययिता - सुव्याययित्री
ल्यप्
सुव्याय्य
क्तवतुँ
सुव्यायितवान् - सुव्यायितवती
क्त
सुव्यायितः - सुव्यायिता
शतृँ
सुव्याययन् - सुव्याययन्ती
शानच्
सुव्याययमानः - सुव्याययमाना
यत्
सुव्याय्यः - सुव्याय्या
अच्
सुव्यायः - सुव्याया
युच्
सुव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः