कृदन्तरूपाणि - निस् + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्व्यायणम् / निर्व्यायनम्
अनीयर्
निर्व्यायणीयः / निर्व्यायनीयः - निर्व्यायणीया / निर्व्यायनीया
ण्वुल्
निर्व्यायकः - निर्व्यायिका
तुमुँन्
निर्व्याययितुम्
तव्य
निर्व्याययितव्यः - निर्व्याययितव्या
तृच्
निर्व्याययिता - निर्व्याययित्री
ल्यप्
निर्व्याय्य
क्तवतुँ
निर्व्यायितवान् - निर्व्यायितवती
क्त
निर्व्यायितः - निर्व्यायिता
शतृँ
निर्व्याययन् - निर्व्याययन्ती
शानच्
निर्व्याययमाणः / निर्व्याययमानः - निर्व्याययमाणा / निर्व्याययमाना
यत्
निर्व्याय्यः - निर्व्याय्या
अच्
निर्व्यायः - निर्व्याया
युच्
निर्व्यायणा / निर्व्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः