कृदन्तरूपाणि - सम् + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँव्यायनम् / संव्यायनम्
अनीयर्
सव्ँव्यायनीयः / संव्यायनीयः - सव्ँव्यायनीया / संव्यायनीया
ण्वुल्
सव्ँव्यायकः / संव्यायकः - सव्ँव्यायिका / संव्यायिका
तुमुँन्
सव्ँव्याययितुम् / संव्याययितुम्
तव्य
सव्ँव्याययितव्यः / संव्याययितव्यः - सव्ँव्याययितव्या / संव्याययितव्या
तृच्
सव्ँव्याययिता / संव्याययिता - सव्ँव्याययित्री / संव्याययित्री
ल्यप्
सव्ँव्याय्य / संव्याय्य
क्तवतुँ
सव्ँव्यायितवान् / संव्यायितवान् - सव्ँव्यायितवती / संव्यायितवती
क्त
सव्ँव्यायितः / संव्यायितः - सव्ँव्यायिता / संव्यायिता
शतृँ
सव्ँव्याययन् / संव्याययन् - सव्ँव्याययन्ती / संव्याययन्ती
शानच्
सव्ँव्याययमानः / संव्याययमानः - सव्ँव्याययमाना / संव्याययमाना
यत्
सव्ँव्याय्यः / संव्याय्यः - सव्ँव्याय्या / संव्याय्या
अच्
सव्ँव्यायः / संव्यायः - सव्ँव्याया - संव्याया
युच्
सव्ँव्यायना / संव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः