कृदन्तरूपाणि - अभि + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिव्यायनम्
अनीयर्
अभिव्यायनीयः - अभिव्यायनीया
ण्वुल्
अभिव्यायकः - अभिव्यायिका
तुमुँन्
अभिव्याययितुम्
तव्य
अभिव्याययितव्यः - अभिव्याययितव्या
तृच्
अभिव्याययिता - अभिव्याययित्री
ल्यप्
अभिव्याय्य
क्तवतुँ
अभिव्यायितवान् - अभिव्यायितवती
क्त
अभिव्यायितः - अभिव्यायिता
शतृँ
अभिव्याययन् - अभिव्याययन्ती
शानच्
अभिव्याययमानः - अभिव्याययमाना
यत्
अभिव्याय्यः - अभिव्याय्या
अच्
अभिव्यायः - अभिव्याया
युच्
अभिव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः