कृदन्तरूपाणि - प्र + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रव्यायणम् / प्रव्यायनम्
अनीयर्
प्रव्यायणीयः / प्रव्यायनीयः - प्रव्यायणीया / प्रव्यायनीया
ण्वुल्
प्रव्यायकः - प्रव्यायिका
तुमुँन्
प्रव्याययितुम्
तव्य
प्रव्याययितव्यः - प्रव्याययितव्या
तृच्
प्रव्याययिता - प्रव्याययित्री
ल्यप्
प्रव्याय्य
क्तवतुँ
प्रव्यायितवान् - प्रव्यायितवती
क्त
प्रव्यायितः - प्रव्यायिता
शतृँ
प्रव्याययन् - प्रव्याययन्ती
शानच्
प्रव्याययमाणः / प्रव्याययमानः - प्रव्याययमाणा / प्रव्याययमाना
यत्
प्रव्याय्यः - प्रव्याय्या
अच्
प्रव्यायः - प्रव्याया
युच्
प्रव्यायणा / प्रव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः