कृदन्तरूपाणि - परि + व्यय् - व्ययँ क्षेपे चत्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिव्यायणम् / परिव्यायनम्
अनीयर्
परिव्यायणीयः / परिव्यायनीयः - परिव्यायणीया / परिव्यायनीया
ण्वुल्
परिव्यायकः - परिव्यायिका
तुमुँन्
परिव्याययितुम्
तव्य
परिव्याययितव्यः - परिव्याययितव्या
तृच्
परिव्याययिता - परिव्याययित्री
ल्यप्
परिव्याय्य
क्तवतुँ
परिव्यायितवान् - परिव्यायितवती
क्त
परिव्यायितः - परिव्यायिता
शतृँ
परिव्याययन् - परिव्याययन्ती
शानच्
परिव्याययमाणः / परिव्याययमानः - परिव्याययमाणा / परिव्याययमाना
यत्
परिव्याय्यः - परिव्याय्या
अच्
परिव्यायः - परिव्याया
युच्
परिव्यायणा / परिव्यायना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः